- सित _sita
- 1
सित p. p. Joined with, accompanied by.2सित a. [सो-क्त]1 White; सितं सितिम्ना सुतरां मुनेर्वपुः Śi. 1.25.-2 Bound, tied, fastened, fettered; सुहृत्सु च स्नेहसितः शिशूनाम् Bhāg.7.6.11; Bṛi. Up.3.9.26.-3 Surroun- ded.-4 Ascertained, known.-5 Finished, ended.-तः 1 White colour.-2 The bright half of a lunar month.-3 The planet Venus.-4 An arrow.-5 Sugar.-तम् 1 Silver.-2 Sandal.-3 Radish.-Comp. -अंशु = सितकर q. v.; सितांशुवर्णैर्वयति सम तद्गुणैः N.1.12.-अग्रः a thorn.-अङ्कः, -चिह्नः a kind of fish; L. D. B.-अङ्गः 1 the श्वेत- रोहित tree.-2 camphor.-3 N. of Śiva.-अजाजी white cumin.-अपाङ्गः a peacock.-अभ्रः a white cloud.-अभ्रः -भ्रम् camphor.-अम्बरः an ascetic dressed in white garments.-अर्जकः white basil.-अश्वः an epithet of Arjuna.-असितः an epithet of Balarāma. (-तौ) Venus and Saturn. ˚गुण a. having black and white yarn alternately for warp and woof; पटं सितासितगुणं वयन्त्यौ तत्र योषितौ Bm.1.63.-आदिः molasses.-आननः N. of Garuḍa.-आभः camphor.-आयुधः a kind of fish.-आलिका a cockle.-इतर a. other than white; i.e. black. ˚गतिः fire.-उदरः an epithet of Kubera.-उद्भवम् white sandal.-उपलः 1 a crystal.-2 chalk.-उपला candied sugar.-कण्ठः a water-crow, gallinule.-करः 1 the moon.-2 camphor.-छत्रम् 1 a royal umbrella.-2 a cobweb; मर्कटकीटकृत्रिमसितछत्रीभवत् N.12.37.-छदः, -पक्षः a swan, goose.-तुरगः N. of Arjuna; सिततुरगे विजयं न पुष्पमासः Ki.1.35.-धातुः a white mineral, chalk.-पक्षः the light half of a month.-प्रभम् silver.-यामिनी moon light.-रञ्जनम् the yellow colour.-रश्मिः the moon; शैलरुद्धवपुषः सितरश्मेः (खे रराज निपतत्कर- जालम्) Ki.9.19.-वाजिन् m. N. of Arjuna.-वारणः the white elephant ऐरावत; Bhāg 8.4.23.-शर्करा candied sugar.-शिम्बिकः wheat.-शिवम् rocksalt.-शूकः barley.-सिन्धुः f. the river Gaṅgā; L. D. B.-सौम्यौ (dual) the planets Venus and Mercury; अथ गाधिनमन्वितौ कुमारौ सितसौम्याविव सूर्यमुज्ज्वलन्तम् Rām. ch.2.31.
Sanskrit-English dictionary. 2013.